A 470-2 Ādityahṛdayastotra

Manuscript culture infobox

Filmed in: A 470/2
Title: Ādityahṛdayastotra
Dimensions: 19.8 x 6.7 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1373
Remarks:

Reel No. A 470-2

Inventory No. 872

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Reference SSP, p. 8b, no. 430

Manuscript Details

Script Newari

Material paper

State complete

Size 19.8 x 6.7 cm

Binding Hole

Folios 15

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Scribe Śrībhīmadeva

Date of Copying NS 828

Place of Deposit NAK

Accession No. 1/1373

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsūryyāya ||

arjjuna uvāca ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ mahat |
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaraṃ ||

kathayasva †maya† nyāsaṃ<ref>Other versions have here sūryastutimayaṃ nyāsaṃ.</ref> vaktum arhasi mādhava |
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ

sūryyastutiṃ kariṣyāmi kathaṃ sūryya(!) prapūjayet |
tad ahaṃ śrotum icchāmi tvatprasādena yādava ||    ||

śrībhagavān [u]vāca ||

rudrādidaivataiḥ sarvaiḥ pṛṣṭhena kathitaṃ mayā ||
tad ahaṃ karmmavinyāsaṃ śṛṇu yatnena pāṇḍava | (fol. 1v1–6)

End

agna yā ā hi vītas tvaṃ namas te jyotiṣāṃ pate |
śan no devī(!) namas tubhyaṃ jagaccakṣur namo [ʼ]stu te ||

padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ |
saptāśvarathasaṃstuś(!) ca dvibhujaḥ syāt sadā raviḥ ||

ādityasya namaskāraṃ ye kurvvanti dine dine |
janmāntarasahasreṣu dāridryaṃ nopajāyate ||

namo dharmmavidhānāya namas te kṛtasākṣiṇe |
namaḥ pratyakṣyadevāya bhāskarāya namo namaḥ ||

udayagirim upetaṃ bhāskaraṃ padmahaste(!)
sakalabhuvananetraṃ ratnaratnopadheyaṃ ||
timirakarimṛgendraṃ bodhakaṃ padminīnāṃ
suravaram abhivande sundaraṃ viśvadīpaṃ ||    || (fols. 14v4–15r3)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjjunasamvāde ādityahṛdayastotraṃ samāptaḥ(!) || 28 || śubham astu sarvadā ||    ||

nepālābde śu(bhe) caiva hastihastagajānvite |
śrāvaṇe pūrṇimāśyāṃ ca śravaṇe budhasaṃyute ||
vipraśrībhīmadevena likhitvā ca subuddhinā ||
dvijebhyaḥ praṇayādattam ādityahṛdayaṃ śubhaṃ ||    ||

śrīsūryyaprītir astu ||    || (fol. 15r3–7)

Microfilm Details

Reel No. A 470/2

Date of Filming 27-12-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 17-03-2008

Bibliography


<references/>